Original

त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् ।द्वयोर्नृशंसकर्तारमवशं काममोहितम् ।जीवितान्तकरो भाव एवमेवागमिष्यति ॥ २५ ॥

Segmented

त्वया अहम् हिंसितो यस्मात् तस्मात् त्वाम् अपि असंशयम् द्वयोः नृशंस-कर्तारम् अवशम् काम-मोहितम् जीवित-अन्त-करः भाव एवम् एव आगमिष्यति

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
हिंसितो हिंस् pos=va,g=m,c=1,n=s,f=part
यस्मात् यद् pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अपि अपि pos=i
असंशयम् असंशय pos=n,g=m,c=2,n=s
द्वयोः द्वि pos=n,g=m,c=6,n=d
नृशंस नृशंस pos=a,comp=y
कर्तारम् कर्तृ pos=a,g=m,c=2,n=s
अवशम् अवश pos=a,g=m,c=2,n=s
काम काम pos=n,comp=y
मोहितम् मोहय् pos=va,g=m,c=2,n=s,f=part
जीवित जीवित pos=n,comp=y
अन्त अन्त pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
भाव भाव pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
एव एव pos=i
आगमिष्यति आगम् pos=v,p=3,n=s,l=lrt