Original

स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् ।नार्हस्त्वं सुरसंकाश कर्तुमस्वर्ग्यमीदृशम् ॥ २२ ॥

Segmented

स्त्री-भोगानाम् विशेष-ज्ञः शास्त्र-धर्म-अर्थ-तत्त्व-विद् न अर्हः त्वम् सुर-संकाशैः कर्तुम् अस्वर्ग्यम् ईदृशम्

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
भोगानाम् भोग pos=n,g=m,c=6,n=p
विशेष विशेष pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
pos=i
अर्हः अर्ह pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सुर सुर pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=8,n=s
कर्तुम् कृ pos=vi
अस्वर्ग्यम् अस्वर्ग्य pos=a,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s