Original

नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् ।अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत ॥ २१ ॥

Segmented

नृशंसम् कर्म सु महत् सर्व-लोक-विगर्हितम् अस्वर्ग्यम् अयशस्यम् च अधर्मिष्ठम् च भारत

Analysis

Word Lemma Parse
नृशंसम् नृशंस pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
विगर्हितम् विगर्ह् pos=va,g=n,c=1,n=s,f=part
अस्वर्ग्यम् अस्वर्ग्य pos=a,g=n,c=1,n=s
अयशस्यम् अयशस्य pos=a,g=n,c=1,n=s
pos=i
अधर्मिष्ठम् अधर्मिष्ठ pos=a,g=n,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s