Original

पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् ।वंशे जातस्य कौरव्य नानुरूपमिदं तव ॥ २० ॥

Segmented

पौरवाणाम् ऋषीणाम् च तेषाम् अक्लिष्ट-कर्मणाम् वंशे जातस्य कौरव्य न अनुरूपम् इदम् तव

Analysis

Word Lemma Parse
पौरवाणाम् पौरव pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
वंशे वंश pos=n,g=m,c=7,n=s
जातस्य जन् pos=va,g=m,c=6,n=s,f=part
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
pos=i
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s