Original

नामधेयानि चाप्येषां कथ्यमानानि भागशः ।त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय ॥ २ ॥

Segmented

नामधेयानि च अपि एषाम् कथ्यमानानि भागशः त्वत्तः श्रुतानि मे ब्रह्मन् पाण्डवानाम् तु कीर्तय

Analysis

Word Lemma Parse
नामधेयानि नामधेय pos=n,g=n,c=1,n=p
pos=i
अपि अपि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
कथ्यमानानि कथय् pos=va,g=n,c=1,n=p,f=part
भागशः भागशस् pos=i
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
श्रुतानि श्रु pos=va,g=n,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
तु तु pos=i
कीर्तय कीर्तय् pos=v,p=2,n=s,l=lot