Original

सर्वभूतहिते काले सर्वभूतेप्सिते तथा ।को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ।पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम् ॥ १९ ॥

Segmented

सर्व-भूत-हिते काले सर्व-भूत-ईप्सिते तथा को हि विद्वान् मृगम् हन्यात् चरन्तम् मैथुनम् वने पुरुष-अर्थ-फलम् कान्तम् यत् त्वया वितथम् कृतम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
ईप्सिते ईप्सय् pos=va,g=m,c=7,n=s,f=part
तथा तथा pos=i
को pos=n,g=m,c=1,n=s
हि हि pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
मृगम् मृग pos=n,g=m,c=2,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
मैथुनम् मैथुन pos=n,g=n,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
पुरुष पुरुष pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
कान्तम् कान्त pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वितथम् वितथ pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part