Original

मृग उवाच ।नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् ।मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः ॥ १८ ॥

Segmented

मृग उवाच न अहम् घ्नन्तम् मृगान् राजन् विगर्हे आत्म-कारणात् मैथुनम् तु प्रतीक्ष्यम् मे स्यात् त्वया इह आनृशंसात्

Analysis

Word Lemma Parse
मृग मृग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
घ्नन्तम् हन् pos=va,g=m,c=2,n=s,f=part
मृगान् मृग pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विगर्हे विगर्ह् pos=v,p=1,n=s,l=lat
आत्म आत्मन् pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
मैथुनम् मैथुन pos=n,g=n,c=1,n=s
तु तु pos=i
प्रतीक्ष्यम् प्रतीक्ष् pos=va,g=n,c=1,n=s,f=krtya
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
त्वया त्वद् pos=n,g=,c=3,n=s
इह इह pos=i
आनृशंसात् आनृशंस pos=n,g=n,c=5,n=s