Original

पाण्डुरुवाच ।प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा ।उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे ॥ १७ ॥

Segmented

पाण्डुः उवाच प्रमत्तम् अप्रमत्तम् वा विवृतम् घ्नन्ति च ओजसा उपायैः इषुभिः तीक्ष्णैः कस्मान् मृग विगर्हसे

Analysis

Word Lemma Parse
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रमत्तम् प्रमद् pos=va,g=m,c=2,n=s,f=part
अप्रमत्तम् अप्रमत्त pos=a,g=m,c=2,n=s
वा वा pos=i
विवृतम् विवृ pos=va,g=m,c=2,n=s,f=part
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
pos=i
ओजसा ओजस् pos=n,g=n,c=3,n=s
उपायैः उपाय pos=n,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
कस्मान् pos=n,g=n,c=5,n=s
मृग मृग pos=n,g=m,c=8,n=s
विगर्हसे विगर्ह् pos=v,p=2,n=s,l=lat