Original

मृग उवाच ।न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् ।रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ॥ १६ ॥

Segmented

मृग उवाच न रिपून् वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् रन्ध्र एषाम् विशेषेण वध-कालः प्रशस्यते

Analysis

Word Lemma Parse
मृग मृग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
रिपून् रिपु pos=n,g=m,c=2,n=p
वै वै pos=i
समुद्दिश्य समुद्दिश् pos=vi
विमुञ्चन्ति विमुच् pos=v,p=3,n=p,l=lat
पुरा पुरा pos=i
शरान् शर pos=n,g=m,c=2,n=p
रन्ध्र रन्ध्र pos=n,g=m,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
विशेषेण विशेष pos=n,g=m,c=3,n=s
वध वध pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat