Original

प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे ।अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता ॥ १५ ॥

Segmented

प्रमाण-दृष्ट-धर्मेण कथम् अस्मान् विगर्हसे अगस्त्यस्य अभिचारेन युष्माकम् वै वपा हुता

Analysis

Word Lemma Parse
प्रमाण प्रमाण pos=n,comp=y
दृष्ट दृश् pos=va,comp=y,f=part
धर्मेण धर्म pos=n,g=m,c=3,n=s
कथम् कथम् pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
विगर्हसे विगर्ह् pos=v,p=2,n=s,l=lat
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
अभिचारेन अभिचार pos=n,g=m,c=3,n=s
युष्माकम् त्वद् pos=n,g=,c=6,n=p
वै वै pos=i
वपा वपा pos=n,g=f,c=1,n=s
हुता हु pos=va,g=f,c=1,n=s,f=part