Original

अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः ।आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ॥ १४ ॥

Segmented

अगस्त्यः सत्रम् आसीनः चचार मृगयाम् ऋषिः आरण्यान् सर्व-दैवत्यान् मृगान् प्रोक्ष्य महा-वने

Analysis

Word Lemma Parse
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
सत्रम् सत्त्र pos=n,g=n,c=2,n=s
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
चचार चर् pos=v,p=3,n=s,l=lit
मृगयाम् मृगया pos=n,g=f,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
आरण्यान् आरण्य pos=a,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
दैवत्यान् दैवत्य pos=a,g=m,c=2,n=p
मृगान् मृग pos=n,g=m,c=2,n=p
प्रोक्ष्य प्रोक्ष् pos=vi
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s