Original

अच्छद्मनामायया च मृगाणां वध इष्यते ।स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे ॥ १३ ॥

Segmented

स एव धर्मो राज्ञाम् तु तद् विद्वान् किम् नु गर्हसे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
गर्हसे गर्ह् pos=v,p=2,n=s,l=lat