Original

पाण्डुरुवाच ।शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता ।राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ॥ १२ ॥

Segmented

पाण्डुः उवाच शत्रूणाम् या वधे वृत्तिः सा मृगाणाम् वधे स्मृता राज्ञाम् मृग न माम् मोहात् त्वम् गर्हयितुम् अर्हसि

Analysis

Word Lemma Parse
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
या यद् pos=n,g=f,c=1,n=s
वधे वध् pos=v,p=1,n=s,l=lat
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
मृगाणाम् मृग pos=n,g=m,c=6,n=p
वधे वध pos=n,g=m,c=7,n=s
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
मृग मृग pos=n,g=m,c=8,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गर्हयितुम् गर्हय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat