Original

जनमेजय उवाच ।कथितो धार्तराष्ट्राणामार्षः संभव उत्तमः ।अमानुषो मानुषाणां भवता ब्रह्मवित्तम ॥ १ ॥

Segmented

जनमेजय उवाच कथितो धार्तराष्ट्राणाम् आर्षः संभव उत्तमः अमानुषो मानुषाणाम् भवता ब्रह्म-वित्तम

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
आर्षः आर्ष pos=a,g=m,c=1,n=s
संभव सम्भव pos=n,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s
अमानुषो अमानुष pos=a,g=m,c=1,n=s
मानुषाणाम् मानुष pos=n,g=m,c=6,n=p
भवता भवत् pos=a,g=m,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तम वित्तम pos=a,g=m,c=8,n=s