Original

दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः ।ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ॥ ५ ॥

Segmented

दुर्मदो दुष्प्रगाहः च विवित्सुः विकटः समः ऊर्णनाभः सुनाभः च तथा नन्द-उपनन्दकौ

Analysis

Word Lemma Parse
दुर्मदो दुर्मद pos=n,g=m,c=1,n=s
दुष्प्रगाहः दुष्प्रगाह pos=n,g=m,c=1,n=s
pos=i
विवित्सुः विवित्सु pos=n,g=m,c=1,n=s
विकटः विकट pos=n,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
ऊर्णनाभः ऊर्णनाभ pos=n,g=m,c=1,n=s
सुनाभः सुनाभ pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
नन्द नन्द pos=n,comp=y
उपनन्दकौ उपनन्दक pos=n,g=m,c=1,n=d