Original

विविंशतिर्विकर्णश्च जलसंधः सुलोचनः ।चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ॥ ४ ॥

Segmented

विविंशतिः विकर्णः च जलसंधः सुलोचनः चित्र-उपचित्रौ चित्राक्षः चारुचित्रः शरासनः

Analysis

Word Lemma Parse
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
जलसंधः जलसंध pos=n,g=m,c=1,n=s
सुलोचनः सुलोचन pos=n,g=m,c=1,n=s
चित्र चित्र pos=n,comp=y
उपचित्रौ उपचित्र pos=n,g=m,c=1,n=d
चित्राक्षः चित्राक्ष pos=n,g=m,c=1,n=s
चारुचित्रः चारुचित्र pos=n,g=m,c=1,n=s
शरासनः शरासन pos=n,g=m,c=1,n=s