Original

विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः ।दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ॥ ३ ॥

Segmented

विन्द-अनुविन्दौ दुर्धर्षः सुबाहुः दुष्प्रधर्षणः दुर्मर्षणो दुर्मुखः च दुष्कर्णः कर्ण एव च

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
दुर्धर्षः दुर्धर्ष pos=n,g=m,c=1,n=s
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
दुष्प्रधर्षणः दुष्प्रधर्षण pos=n,g=m,c=1,n=s
दुर्मर्षणो दुर्मर्षण pos=n,g=m,c=1,n=s
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
pos=i
दुष्कर्णः दुष्कर्ण pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i