Original

वैशंपायन उवाच ।दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा ।दुःसहो दुःशलश्चैव जलसंधः समः सहः ॥ २ ॥

Segmented

वैशंपायन उवाच दुर्योधनो युयुत्सुः च राजन् दुःशासनः तथा दुःसहो दुःशलः च एव जलसंधः समः सहः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
तथा तथा pos=i
दुःसहो दुःसह pos=n,g=m,c=1,n=s
दुःशलः दुःशल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
जलसंधः जलसंध pos=n,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
सहः सह pos=n,g=m,c=1,n=s