Original

सर्वेषामनुरूपाश्च कृता दारा महीपते ।धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा ॥ १७ ॥

Segmented

सर्वेषाम् अनुरूपाः च कृता दारा महीपते धृतराष्ट्रेण समये समीक्ष्य विधिवत् तदा

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अनुरूपाः अनुरूप pos=a,g=m,c=1,n=p
pos=i
कृता कृ pos=va,g=m,c=1,n=p,f=part
दारा दार pos=n,g=m,c=1,n=p
महीपते महीपति pos=n,g=m,c=8,n=s
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
समये समय pos=n,g=m,c=7,n=s
समीक्ष्य समीक्ष् pos=vi
विधिवत् विधिवत् pos=i
तदा तदा pos=i