Original

सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः ।सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः ॥ १६ ॥

Segmented

सर्वे वेद-विदः च एव राज-शास्त्रेषु कोविदाः सर्वे संसर्ग-विद्यासु विद्या-अभिजन-शोभिन्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
राज राजन् pos=n,comp=y
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
कोविदाः कोविद pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
संसर्ग संसर्ग pos=n,comp=y
विद्यासु विद्या pos=n,g=f,c=7,n=p
विद्या विद्या pos=n,comp=y
अभिजन अभिजन pos=n,comp=y
शोभिन् शोभिन् pos=a,g=m,c=1,n=p