Original

नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप ।सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥ १५ ॥

Segmented

नामधेय-आनुपूर्व्येण विद्धि जन्म-क्रमम् नृप सर्वे तु अतिरथाः शूराः सर्वे युद्ध-विशारदाः

Analysis

Word Lemma Parse
नामधेय नामधेय pos=n,comp=y
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
जन्म जन्मन् pos=n,comp=y
क्रमम् क्रम pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
तु तु pos=i
अतिरथाः अतिरथ pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p