Original

अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः ।दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः ॥ १३ ॥

Segmented

अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः दीर्घबाहुः महाबाहुः व्यूढोरुः कनकध्वजः

Analysis

Word Lemma Parse
अनाधृष्यः अनाधृष्य pos=n,g=m,c=1,n=s
कुण्डभेदी कुण्डभेदिन् pos=n,g=m,c=1,n=s
विरावी विराविन् pos=n,g=m,c=1,n=s
दीर्घलोचनः दीर्घलोचन pos=n,g=m,c=1,n=s
दीर्घबाहुः दीर्घबाहु pos=n,g=m,c=1,n=s
महाबाहुः महाबाहु pos=n,g=m,c=1,n=s
व्यूढोरुः व्यूढोरु pos=n,g=m,c=1,n=s
कनकध्वजः कनकध्वज pos=n,g=m,c=1,n=s