Original

उग्रो भीमरथो वीरो वीरबाहुरलोलुपः ।अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः ॥ १२ ॥

Segmented

उग्रो भीमरथो वीरो वीरबाहुः अलोलुपः अभयो रौद्रकर्मा च तथा दृढरथः त्रयः

Analysis

Word Lemma Parse
उग्रो उग्र pos=n,g=m,c=1,n=s
भीमरथो भीमरथ pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
वीरबाहुः वीरबाहु pos=n,g=m,c=1,n=s
अलोलुपः अलोलुप pos=n,g=m,c=1,n=s
अभयो अभय pos=n,g=m,c=1,n=s
रौद्रकर्मा रौद्रकर्मन् pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
दृढरथः दृढरथ pos=n,g=m,c=1,n=s
त्रयः त्रि pos=n,g=m,c=1,n=p