Original

आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ ।कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः ॥ ११ ॥

Segmented

आदित्यकेतुः बह्वाशी नागदन्त-उग्रयायिनः कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः

Analysis

Word Lemma Parse
आदित्यकेतुः आदित्यकेतु pos=n,g=m,c=1,n=s
बह्वाशी बह्वाशिन् pos=n,g=m,c=1,n=s
नागदन्त नागदन्त pos=n,comp=y
उग्रयायिनः उग्रयायिन् pos=n,g=m,c=1,n=d
कवची कवचिन् pos=n,g=m,c=1,n=s
निषङ्गी निषङ्गिन् pos=n,g=m,c=1,n=s
पाशी पाशिन् pos=n,g=m,c=1,n=s
pos=i
दण्डधारो दण्डधार pos=n,g=m,c=1,n=s
धनुर्ग्रहः धनुर्ग्रह pos=n,g=m,c=1,n=s