Original

अपराजितः पण्डितको विशालाक्षो दुरावरः ।दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥ १० ॥

Segmented

अपराजितः पण्डितको विशालाक्षो दुरावरः दृढहस्तः सुहस्तः च वातवेग-सुवर्चस्

Analysis

Word Lemma Parse
अपराजितः अपराजित pos=n,g=m,c=1,n=s
पण्डितको पण्डितक pos=n,g=m,c=1,n=s
विशालाक्षो विशालाक्ष pos=n,g=m,c=1,n=s
दुरावरः दुरावर pos=n,g=m,c=1,n=s
दृढहस्तः दृढहस्त pos=n,g=m,c=1,n=s
सुहस्तः सुहस्त pos=n,g=m,c=1,n=s
pos=i
वातवेग वातवेग pos=n,comp=y
सुवर्चस् सुवर्चस् pos=n,g=m,c=1,n=d