Original

जनमेजय उवाच ।ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो ।धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥ १ ॥

Segmented

जनमेजय उवाच ज्येष्ठानुज्येष्ठताम् तेषाम् नामधेयानि च अभिभो धृतराष्ट्रस्य पुत्राणाम् आनुपूर्व्येण कीर्तय

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ज्येष्ठानुज्येष्ठताम् ज्येष्ठानुज्येष्ठता pos=n,g=f,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
नामधेयानि नामधेय pos=n,g=n,c=2,n=p
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
कीर्तय कीर्तय् pos=v,p=2,n=s,l=lot