Original

संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् ।अप्रजा धारयामास ततस्तां दुःखमाविशत् ॥ ९ ॥

Segmented

संवत्सर-द्वयम् तम् तु गान्धारी गर्भम् आहितम् अप्रजा धारयामास ततस् ताम् दुःखम् आविशत्

Analysis

Word Lemma Parse
संवत्सर संवत्सर pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
आहितम् आधा pos=va,g=m,c=2,n=s,f=part
अप्रजा अप्रज pos=a,g=f,c=1,n=s
धारयामास धारय् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan