Original

सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः ।ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् ॥ ८ ॥

Segmented

सा वव्रे सदृशम् भर्तुः पुत्राणाम् शतम् आत्मनः ततः कालेन सा गर्भम् धृतराष्ट्राद् अथ अग्रहीत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
सदृशम् सदृश pos=a,g=n,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ततः ततस् pos=i
कालेन काल pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
धृतराष्ट्राद् धृतराष्ट्र pos=n,g=m,c=5,n=s
अथ अथ pos=i
अग्रहीत् ग्रह् pos=v,p=3,n=s,l=lun