Original

वैशंपायन उवाच ।क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् ।तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ॥ ७ ॥

Segmented

वैशंपायन उवाच क्षुध्-श्रम-अभिपरिग्लानम् द्वैपायनम् उपस्थितम् तोषयामास गान्धारी व्यासः तस्यै वरम् ददौ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षुध् क्षुध् pos=n,comp=y
श्रम श्रम pos=n,comp=y
अभिपरिग्लानम् अभिपरिग्ला pos=va,g=m,c=2,n=s,f=part
द्वैपायनम् द्वैपायन pos=n,g=m,c=2,n=s
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part
तोषयामास तोषय् pos=v,p=3,n=s,l=lit
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
तस्यै तद् pos=n,g=f,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit