Original

एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन ।कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ॥ ६ ॥

Segmented

एतद् विद्वन् यथावृत्तम् विस्तरेण तपोधन कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
कथयस्व कथय् pos=v,p=2,n=s,l=lot
pos=i
मे मद् pos=n,g=,c=6,n=s
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
कथ्यमानेषु कथय् pos=va,g=m,c=7,n=p,f=part
बन्धुषु बन्धु pos=n,g=m,c=7,n=p