Original

कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना ।समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः ॥ ५ ॥

Segmented

कथम् च शप्तस्य सतः पाण्डोः तेन महात्मना समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महा-रथाः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
शप्तस्य शप् pos=va,g=m,c=6,n=s,f=part
सतः अस् pos=va,g=m,c=6,n=s,f=part
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
समुत्पन्ना समुत्पद् pos=va,g=m,c=1,n=p,f=part
दैवतेभ्यः दैवत pos=n,g=n,c=5,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p