Original

कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् ।कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ।आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ॥ ४ ॥

Segmented

कथम् च एकः स वैश्यायाम् धृतराष्ट्र-सुतः ऽभवत् कथम् च सदृशीम् भार्याम् गान्धारीम् धर्म-चारिणीम् आनुकूल्ये वर्तमानाम् धृतराष्ट्रो ऽत्यवर्तत

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
एकः एक pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वैश्यायाम् वैश्या pos=n,g=f,c=7,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
कथम् कथम् pos=i
pos=i
सदृशीम् सदृश pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
चारिणीम् चारिन् pos=a,g=f,c=2,n=s
आनुकूल्ये आनुकूल्य pos=n,g=n,c=7,n=s
वर्तमानाम् वृत् pos=va,g=f,c=2,n=s,f=part
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽत्यवर्तत अतिवृत् pos=v,p=3,n=s,l=lan