Original

एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः ।महारथानां वीराणां कन्या चैकाथ दुःशला ॥ ३७ ॥

Segmented

एवम् पुत्र-शतम् जज्ञे धृतराष्ट्रस्य धीमतः महा-रथानाम् वीराणाम् कन्या च एका अथ दुःशला

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथानाम् रथ pos=n,g=m,c=6,n=p
वीराणाम् वीर pos=n,g=m,c=6,n=p
कन्या कन्या pos=n,g=f,c=1,n=s
pos=i
एका एक pos=n,g=f,c=1,n=s
अथ अथ pos=i
दुःशला दुःशला pos=n,g=f,c=1,n=s