Original

तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः ।जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप ॥ ३६ ॥

Segmented

तस्मिन् संवत्सरे राजन् धृतराष्ट्रान् महा-यशाः जज्ञे धीमान् ततस् तस्याम् युयुत्सुः करणो नृप

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
संवत्सरे संवत्सर pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धृतराष्ट्रान् धृतराष्ट्र pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
करणो करण pos=a,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s