Original

गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता ।धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल ॥ ३५ ॥

Segmented

गान्धार्याम् क्लिश्यमानायाम् उदरेण विवर्धता धृतराष्ट्रम् महा-बाहुम् वैश्या पर्यचरत् किल

Analysis

Word Lemma Parse
गान्धार्याम् गान्धारी pos=n,g=f,c=7,n=s
क्लिश्यमानायाम् क्लिश् pos=va,g=f,c=7,n=s,f=part
उदरेण उदर pos=n,g=n,c=3,n=s
विवर्धता विवृध् pos=va,g=n,c=3,n=s,f=part
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
वैश्या वैश्या pos=n,g=f,c=1,n=s
पर्यचरत् परिचर् pos=v,p=3,n=s,l=lan
किल किल pos=i