Original

ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव ।मासमात्रेण संजज्ञे कन्या चैका शताधिका ॥ ३४ ॥

Segmented

ततः पुत्र-शतम् सर्वम् धृतराष्ट्रस्य पार्थिव मास-मात्रेण संजज्ञे कन्या च एका शत-अधिका

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
मास मास pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
कन्या कन्या pos=n,g=f,c=1,n=s
pos=i
एका एक pos=n,g=f,c=1,n=s
शत शत pos=n,comp=y
अधिका अधिक pos=a,g=f,c=1,n=s