Original

स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः ।न चकार तथा राजा पुत्रस्नेहसमन्वितः ॥ ३३ ॥

Segmented

स तथा विदुरेण उक्तवान् तैः च सर्वैः द्विजोत्तमैः न चकार तथा राजा पुत्र-स्नेह-समन्वितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
विदुरेण विदुर pos=n,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
द्विजोत्तमैः द्विजोत्तम pos=n,g=m,c=3,n=p
pos=i
चकार कृ pos=v,p=3,n=s,l=lit
तथा तथा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s