Original

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ३२ ॥

Segmented

त्यजेद् एकम् कुलस्य अर्थे ग्रामस्य अर्थे कुलम् त्यजेत् ग्रामम् जनपदस्य अर्थे आत्म-अर्थे पृथिवीम् त्यजेत्

Analysis

Word Lemma Parse
त्यजेद् त्यज् pos=v,p=3,n=s,l=vidhilin
एकम् एक pos=n,g=m,c=2,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
ग्रामस्य ग्राम pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
जनपदस्य जनपद pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
आत्म आत्मन् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin