Original

शतमेकोनमप्यस्तु पुत्राणां ते महीपते ।एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च ॥ ३१ ॥

Segmented

शतम् एकोनम् अपि अस्तु पुत्राणाम् ते महीपते एकेन कुरु वै क्षेमम् लोकस्य च कुलस्य च

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
एकोनम् एकोन pos=a,g=n,c=1,n=s
अपि अपि pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
महीपते महीपति pos=n,g=m,c=8,n=s
एकेन एक pos=n,g=m,c=3,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
वै वै pos=i
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
pos=i