Original

व्यक्तं कुलान्तकरणो भवितैष सुतस्तव ।तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् ॥ ३० ॥

Segmented

व्यक्तम् कुल-अन्त-करणः भविता एष सुतः ते तस्य शान्तिः परित्यागे पुष्ट्या तु अपनयः महान्

Analysis

Word Lemma Parse
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
कुल कुल pos=n,comp=y
अन्त अन्त pos=n,comp=y
करणः करण pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
एष एतद् pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
परित्यागे परित्याग pos=n,g=m,c=7,n=s
पुष्ट्या पुष्टि pos=n,g=f,c=3,n=s
तु तु pos=i
अपनयः अपनय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s