Original

जनमेजय उवाच ।कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम ।कियता चैव कालेन तेषामायुश्च किं परम् ॥ ३ ॥

Segmented

जनमेजय उवाच कथम् पुत्र-शतम् जज्ञे गान्धार्याम् द्विजसत्तम कियता च एव कालेन तेषाम् आयुः च किम् परम्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
गान्धार्याम् गान्धारी pos=n,g=f,c=7,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
कियता कियत् pos=a,g=m,c=3,n=s
pos=i
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
आयुः आयुस् pos=n,g=n,c=1,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s