Original

लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः ।तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ॥ २९ ॥

Segmented

लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः ते ऽब्रुवन् ब्राह्मणा राजन् विदुरः च महामतिः

Analysis

Word Lemma Parse
लक्षयित्वा लक्षय् pos=vi
निमित्तानि निमित्त pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
घोराणि घोर pos=a,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
महामतिः महामति pos=a,g=m,c=1,n=s