Original

वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत ।क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः ॥ २८ ॥

Segmented

वाक्यस्य एतस्य निधने दिक्षु सर्वासु भारत क्रव्यादाः प्राणदन् घोराः शिवाः च अशिव-शंसिन्

Analysis

Word Lemma Parse
वाक्यस्य वाक्य pos=n,g=n,c=6,n=s
एतस्य एतद् pos=n,g=n,c=6,n=s
निधने निधन pos=n,g=n,c=7,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
क्रव्यादाः क्रव्याद pos=n,g=m,c=1,n=p
प्राणदन् प्रणद् pos=v,p=3,n=p,l=lan
घोराः घोर pos=a,g=m,c=1,n=p
शिवाः शिवा pos=n,g=f,c=1,n=p
pos=i
अशिव अशिव pos=a,comp=y
शंसिन् शंसिन् pos=a,g=m,c=1,n=p