Original

अयं त्वनन्तरस्तस्मादपि राजा भविष्यति ।एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् ॥ २७ ॥

Segmented

अयम् तु अनन्तरः तस्मात् अपि राजा भविष्यति एतत् हि ब्रूत मे सत्यम् यद् अत्र भविता ध्रुवम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तु तु pos=i
अनन्तरः अनन्तर pos=a,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
अपि अपि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
एतत् एतद् pos=n,g=n,c=2,n=s
हि हि pos=i
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=4,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
यद् यत् pos=i
अत्र अत्र pos=i
भविता भू pos=v,p=3,n=s,l=lrt
ध्रुवम् ध्रुवम् pos=i