Original

युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः ।प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः ॥ २६ ॥

Segmented

युधिष्ठिरो राज-पुत्रः ज्येष्ठो नः कुल-वर्धनः प्राप्तः स्व-गुणतस् राज्यम् न तस्मिन् वाच्यम् अस्ति नः

Analysis

Word Lemma Parse
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
कुल कुल pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
गुणतस् गुणतस् pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
अस्ति अस् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p