Original

जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् ।समानीय बहून्विप्रान्भीष्मं विदुरमेव च ॥ २५ ॥

Segmented

जात-मात्रे सुते तस्मिन् धृतराष्ट्रो ऽब्रवीद् इदम् समानीय बहून् विप्रान् भीष्मम् विदुरम् एव च

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=m,c=7,n=s
सुते सुत pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
समानीय समानी pos=vi
बहून् बहु pos=a,g=m,c=2,n=p
विप्रान् विप्र pos=n,g=m,c=2,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i