Original

जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः ।जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ॥ २४ ॥

Segmented

जज्ञे क्रमेण च एतेन तेषाम् दुर्योधनो नृपः जन्मनः तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः

Analysis

Word Lemma Parse
जज्ञे जन् pos=v,p=3,n=s,l=lit
क्रमेण क्रम pos=n,g=m,c=3,n=s
pos=i
एतेन एतद् pos=n,g=m,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
जन्मनः जन्मन् pos=n,g=n,c=5,n=s
तु तु pos=i
प्रमाणेन प्रमाण pos=n,g=n,c=3,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s