Original

शशास चैव भगवान्कालेनैतावता पुनः ।विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् ॥ २२ ॥

Segmented

शशास च एव भगवान् कालेन एतावता पुनः विघट्ट् एतानि कुण्डानि इति स्म सौबलीम्

Analysis

Word Lemma Parse
शशास शास् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
एतावता एतावत् pos=a,g=m,c=3,n=s
पुनः पुनर् pos=i
विघट्ट् विघट्ट् pos=va,g=n,c=1,n=p,f=krtya
एतानि एतद् pos=n,g=n,c=1,n=p
कुण्डानि कुण्ड pos=n,g=n,c=1,n=p
इति इति pos=i
स्म स्म pos=i
सौबलीम् सौबली pos=n,g=f,c=2,n=s