Original

ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा ।स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः ॥ २१ ॥

Segmented

ततस् तान् तेषु कुण्डेषु गर्भान् अवदधे तदा स्वनुगुप्तेषु देशेषु रक्षाम् च व्यदधात् ततः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
तेषु तद् pos=n,g=m,c=7,n=p
कुण्डेषु कुण्ड pos=n,g=m,c=7,n=p
गर्भान् गर्भ pos=n,g=m,c=2,n=p
अवदधे अवधा pos=v,p=3,n=s,l=lit
तदा तदा pos=i
स्वनुगुप्तेषु स्वनुगुप्त pos=a,g=m,c=7,n=p
देशेषु देश pos=n,g=m,c=7,n=p
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
pos=i
व्यदधात् विधा pos=v,p=3,n=s,l=lan
ततः ततस् pos=i