Original

एकाधिकशतं पूर्णं यथायोगं विशां पते ।मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ॥ २० ॥

Segmented

एक-अधिक-शतम् पूर्णम् यथायोगम् विशाम् पते मांस-पेश्याः तदा राजन् क्रमशः काल-पर्ययात्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
अधिक अधिक pos=a,comp=y
शतम् शत pos=n,g=n,c=1,n=s
पूर्णम् पूर्ण pos=a,g=n,c=1,n=s
यथायोगम् यथायोगम् pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
मांस मांस pos=n,comp=y
पेश्याः पेशी pos=n,g=f,c=6,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
क्रमशः क्रमशस् pos=i
काल काल pos=n,comp=y
पर्ययात् पर्यय pos=n,g=m,c=5,n=s